Declension table of ?ḍhakkadeśīyā

Deva

FeminineSingularDualPlural
Nominativeḍhakkadeśīyā ḍhakkadeśīye ḍhakkadeśīyāḥ
Vocativeḍhakkadeśīye ḍhakkadeśīye ḍhakkadeśīyāḥ
Accusativeḍhakkadeśīyām ḍhakkadeśīye ḍhakkadeśīyāḥ
Instrumentalḍhakkadeśīyayā ḍhakkadeśīyābhyām ḍhakkadeśīyābhiḥ
Dativeḍhakkadeśīyāyai ḍhakkadeśīyābhyām ḍhakkadeśīyābhyaḥ
Ablativeḍhakkadeśīyāyāḥ ḍhakkadeśīyābhyām ḍhakkadeśīyābhyaḥ
Genitiveḍhakkadeśīyāyāḥ ḍhakkadeśīyayoḥ ḍhakkadeśīyānām
Locativeḍhakkadeśīyāyām ḍhakkadeśīyayoḥ ḍhakkadeśīyāsu

Adverb -ḍhakkadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria