Declension table of ?ḍhaṇṭī

Deva

FeminineSingularDualPlural
Nominativeḍhaṇṭī ḍhaṇṭyau ḍhaṇṭyaḥ
Vocativeḍhaṇṭi ḍhaṇṭyau ḍhaṇṭyaḥ
Accusativeḍhaṇṭīm ḍhaṇṭyau ḍhaṇṭīḥ
Instrumentalḍhaṇṭyā ḍhaṇṭībhyām ḍhaṇṭībhiḥ
Dativeḍhaṇṭyai ḍhaṇṭībhyām ḍhaṇṭībhyaḥ
Ablativeḍhaṇṭyāḥ ḍhaṇṭībhyām ḍhaṇṭībhyaḥ
Genitiveḍhaṇṭyāḥ ḍhaṇṭyoḥ ḍhaṇṭīnām
Locativeḍhaṇṭyām ḍhaṇṭyoḥ ḍhaṇṭīṣu

Compound ḍhaṇṭi - ḍhaṇṭī -

Adverb -ḍhaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria