Declension table of ?ḍeya

Deva

MasculineSingularDualPlural
Nominativeḍeyaḥ ḍeyau ḍeyāḥ
Vocativeḍeya ḍeyau ḍeyāḥ
Accusativeḍeyam ḍeyau ḍeyān
Instrumentalḍeyena ḍeyābhyām ḍeyaiḥ ḍeyebhiḥ
Dativeḍeyāya ḍeyābhyām ḍeyebhyaḥ
Ablativeḍeyāt ḍeyābhyām ḍeyebhyaḥ
Genitiveḍeyasya ḍeyayoḥ ḍeyānām
Locativeḍeye ḍeyayoḥ ḍeyeṣu

Compound ḍeya -

Adverb -ḍeyam -ḍeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria