Declension table of ?ḍepyamāna

Deva

MasculineSingularDualPlural
Nominativeḍepyamānaḥ ḍepyamānau ḍepyamānāḥ
Vocativeḍepyamāna ḍepyamānau ḍepyamānāḥ
Accusativeḍepyamānam ḍepyamānau ḍepyamānān
Instrumentalḍepyamānena ḍepyamānābhyām ḍepyamānaiḥ ḍepyamānebhiḥ
Dativeḍepyamānāya ḍepyamānābhyām ḍepyamānebhyaḥ
Ablativeḍepyamānāt ḍepyamānābhyām ḍepyamānebhyaḥ
Genitiveḍepyamānasya ḍepyamānayoḥ ḍepyamānānām
Locativeḍepyamāne ḍepyamānayoḥ ḍepyamāneṣu

Compound ḍepyamāna -

Adverb -ḍepyamānam -ḍepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria