Declension table of ?ḍepitavatī

Deva

FeminineSingularDualPlural
Nominativeḍepitavatī ḍepitavatyau ḍepitavatyaḥ
Vocativeḍepitavati ḍepitavatyau ḍepitavatyaḥ
Accusativeḍepitavatīm ḍepitavatyau ḍepitavatīḥ
Instrumentalḍepitavatyā ḍepitavatībhyām ḍepitavatībhiḥ
Dativeḍepitavatyai ḍepitavatībhyām ḍepitavatībhyaḥ
Ablativeḍepitavatyāḥ ḍepitavatībhyām ḍepitavatībhyaḥ
Genitiveḍepitavatyāḥ ḍepitavatyoḥ ḍepitavatīnām
Locativeḍepitavatyām ḍepitavatyoḥ ḍepitavatīṣu

Compound ḍepitavati - ḍepitavatī -

Adverb -ḍepitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria