Declension table of ?ḍepitā

Deva

FeminineSingularDualPlural
Nominativeḍepitā ḍepite ḍepitāḥ
Vocativeḍepite ḍepite ḍepitāḥ
Accusativeḍepitām ḍepite ḍepitāḥ
Instrumentalḍepitayā ḍepitābhyām ḍepitābhiḥ
Dativeḍepitāyai ḍepitābhyām ḍepitābhyaḥ
Ablativeḍepitāyāḥ ḍepitābhyām ḍepitābhyaḥ
Genitiveḍepitāyāḥ ḍepitayoḥ ḍepitānām
Locativeḍepitāyām ḍepitayoḥ ḍepitāsu

Adverb -ḍepitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria