Declension table of ?ḍepita

Deva

NeuterSingularDualPlural
Nominativeḍepitam ḍepite ḍepitāni
Vocativeḍepita ḍepite ḍepitāni
Accusativeḍepitam ḍepite ḍepitāni
Instrumentalḍepitena ḍepitābhyām ḍepitaiḥ
Dativeḍepitāya ḍepitābhyām ḍepitebhyaḥ
Ablativeḍepitāt ḍepitābhyām ḍepitebhyaḥ
Genitiveḍepitasya ḍepitayoḥ ḍepitānām
Locativeḍepite ḍepitayoḥ ḍepiteṣu

Compound ḍepita -

Adverb -ḍepitam -ḍepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria