Declension table of ?ḍepita

Deva

MasculineSingularDualPlural
Nominativeḍepitaḥ ḍepitau ḍepitāḥ
Vocativeḍepita ḍepitau ḍepitāḥ
Accusativeḍepitam ḍepitau ḍepitān
Instrumentalḍepitena ḍepitābhyām ḍepitaiḥ ḍepitebhiḥ
Dativeḍepitāya ḍepitābhyām ḍepitebhyaḥ
Ablativeḍepitāt ḍepitābhyām ḍepitebhyaḥ
Genitiveḍepitasya ḍepitayoḥ ḍepitānām
Locativeḍepite ḍepitayoḥ ḍepiteṣu

Compound ḍepita -

Adverb -ḍepitam -ḍepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria