Declension table of ?ḍepayitavyā

Deva

FeminineSingularDualPlural
Nominativeḍepayitavyā ḍepayitavye ḍepayitavyāḥ
Vocativeḍepayitavye ḍepayitavye ḍepayitavyāḥ
Accusativeḍepayitavyām ḍepayitavye ḍepayitavyāḥ
Instrumentalḍepayitavyayā ḍepayitavyābhyām ḍepayitavyābhiḥ
Dativeḍepayitavyāyai ḍepayitavyābhyām ḍepayitavyābhyaḥ
Ablativeḍepayitavyāyāḥ ḍepayitavyābhyām ḍepayitavyābhyaḥ
Genitiveḍepayitavyāyāḥ ḍepayitavyayoḥ ḍepayitavyānām
Locativeḍepayitavyāyām ḍepayitavyayoḥ ḍepayitavyāsu

Adverb -ḍepayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria