सुबन्तावली ?डेपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाडेपयिष्यन्ती डेपयिष्यन्त्यौ डेपयिष्यन्त्यः
सम्बोधनम्डेपयिष्यन्ति डेपयिष्यन्त्यौ डेपयिष्यन्त्यः
द्वितीयाडेपयिष्यन्तीम् डेपयिष्यन्त्यौ डेपयिष्यन्तीः
तृतीयाडेपयिष्यन्त्या डेपयिष्यन्तीभ्याम् डेपयिष्यन्तीभिः
चतुर्थीडेपयिष्यन्त्यै डेपयिष्यन्तीभ्याम् डेपयिष्यन्तीभ्यः
पञ्चमीडेपयिष्यन्त्याः डेपयिष्यन्तीभ्याम् डेपयिष्यन्तीभ्यः
षष्ठीडेपयिष्यन्त्याः डेपयिष्यन्त्योः डेपयिष्यन्तीनाम्
सप्तमीडेपयिष्यन्त्याम् डेपयिष्यन्त्योः डेपयिष्यन्तीषु

समास डेपयिष्यन्ति डेपयिष्यन्ती

अव्यय ॰डेपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria