Declension table of ?ḍepayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeḍepayiṣyantī ḍepayiṣyantyau ḍepayiṣyantyaḥ
Vocativeḍepayiṣyanti ḍepayiṣyantyau ḍepayiṣyantyaḥ
Accusativeḍepayiṣyantīm ḍepayiṣyantyau ḍepayiṣyantīḥ
Instrumentalḍepayiṣyantyā ḍepayiṣyantībhyām ḍepayiṣyantībhiḥ
Dativeḍepayiṣyantyai ḍepayiṣyantībhyām ḍepayiṣyantībhyaḥ
Ablativeḍepayiṣyantyāḥ ḍepayiṣyantībhyām ḍepayiṣyantībhyaḥ
Genitiveḍepayiṣyantyāḥ ḍepayiṣyantyoḥ ḍepayiṣyantīnām
Locativeḍepayiṣyantyām ḍepayiṣyantyoḥ ḍepayiṣyantīṣu

Compound ḍepayiṣyanti - ḍepayiṣyantī -

Adverb -ḍepayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria