Declension table of ?ḍepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍepayiṣyamāṇā ḍepayiṣyamāṇe ḍepayiṣyamāṇāḥ
Vocativeḍepayiṣyamāṇe ḍepayiṣyamāṇe ḍepayiṣyamāṇāḥ
Accusativeḍepayiṣyamāṇām ḍepayiṣyamāṇe ḍepayiṣyamāṇāḥ
Instrumentalḍepayiṣyamāṇayā ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇābhiḥ
Dativeḍepayiṣyamāṇāyai ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇābhyaḥ
Ablativeḍepayiṣyamāṇāyāḥ ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇābhyaḥ
Genitiveḍepayiṣyamāṇāyāḥ ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇānām
Locativeḍepayiṣyamāṇāyām ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇāsu

Adverb -ḍepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria