Declension table of ?ḍepayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍepayiṣyamāṇaḥ ḍepayiṣyamāṇau ḍepayiṣyamāṇāḥ
Vocativeḍepayiṣyamāṇa ḍepayiṣyamāṇau ḍepayiṣyamāṇāḥ
Accusativeḍepayiṣyamāṇam ḍepayiṣyamāṇau ḍepayiṣyamāṇān
Instrumentalḍepayiṣyamāṇena ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇaiḥ ḍepayiṣyamāṇebhiḥ
Dativeḍepayiṣyamāṇāya ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇebhyaḥ
Ablativeḍepayiṣyamāṇāt ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇebhyaḥ
Genitiveḍepayiṣyamāṇasya ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇānām
Locativeḍepayiṣyamāṇe ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇeṣu

Compound ḍepayiṣyamāṇa -

Adverb -ḍepayiṣyamāṇam -ḍepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria