Declension table of ?ḍepayat

Deva

NeuterSingularDualPlural
Nominativeḍepayat ḍepayantī ḍepayatī ḍepayanti
Vocativeḍepayat ḍepayantī ḍepayatī ḍepayanti
Accusativeḍepayat ḍepayantī ḍepayatī ḍepayanti
Instrumentalḍepayatā ḍepayadbhyām ḍepayadbhiḥ
Dativeḍepayate ḍepayadbhyām ḍepayadbhyaḥ
Ablativeḍepayataḥ ḍepayadbhyām ḍepayadbhyaḥ
Genitiveḍepayataḥ ḍepayatoḥ ḍepayatām
Locativeḍepayati ḍepayatoḥ ḍepayatsu

Adverb -ḍepayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria