Declension table of ?ḍepayamānā

Deva

FeminineSingularDualPlural
Nominativeḍepayamānā ḍepayamāne ḍepayamānāḥ
Vocativeḍepayamāne ḍepayamāne ḍepayamānāḥ
Accusativeḍepayamānām ḍepayamāne ḍepayamānāḥ
Instrumentalḍepayamānayā ḍepayamānābhyām ḍepayamānābhiḥ
Dativeḍepayamānāyai ḍepayamānābhyām ḍepayamānābhyaḥ
Ablativeḍepayamānāyāḥ ḍepayamānābhyām ḍepayamānābhyaḥ
Genitiveḍepayamānāyāḥ ḍepayamānayoḥ ḍepayamānānām
Locativeḍepayamānāyām ḍepayamānayoḥ ḍepayamānāsu

Adverb -ḍepayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria