Declension table of ?ḍepayamāna

Deva

NeuterSingularDualPlural
Nominativeḍepayamānam ḍepayamāne ḍepayamānāni
Vocativeḍepayamāna ḍepayamāne ḍepayamānāni
Accusativeḍepayamānam ḍepayamāne ḍepayamānāni
Instrumentalḍepayamānena ḍepayamānābhyām ḍepayamānaiḥ
Dativeḍepayamānāya ḍepayamānābhyām ḍepayamānebhyaḥ
Ablativeḍepayamānāt ḍepayamānābhyām ḍepayamānebhyaḥ
Genitiveḍepayamānasya ḍepayamānayoḥ ḍepayamānānām
Locativeḍepayamāne ḍepayamānayoḥ ḍepayamāneṣu

Compound ḍepayamāna -

Adverb -ḍepayamānam -ḍepayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria