Declension table of ?ḍepayamāna

Deva

MasculineSingularDualPlural
Nominativeḍepayamānaḥ ḍepayamānau ḍepayamānāḥ
Vocativeḍepayamāna ḍepayamānau ḍepayamānāḥ
Accusativeḍepayamānam ḍepayamānau ḍepayamānān
Instrumentalḍepayamānena ḍepayamānābhyām ḍepayamānaiḥ ḍepayamānebhiḥ
Dativeḍepayamānāya ḍepayamānābhyām ḍepayamānebhyaḥ
Ablativeḍepayamānāt ḍepayamānābhyām ḍepayamānebhyaḥ
Genitiveḍepayamānasya ḍepayamānayoḥ ḍepayamānānām
Locativeḍepayamāne ḍepayamānayoḥ ḍepayamāneṣu

Compound ḍepayamāna -

Adverb -ḍepayamānam -ḍepayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria