Declension table of ?ḍayitavyā

Deva

FeminineSingularDualPlural
Nominativeḍayitavyā ḍayitavye ḍayitavyāḥ
Vocativeḍayitavye ḍayitavye ḍayitavyāḥ
Accusativeḍayitavyām ḍayitavye ḍayitavyāḥ
Instrumentalḍayitavyayā ḍayitavyābhyām ḍayitavyābhiḥ
Dativeḍayitavyāyai ḍayitavyābhyām ḍayitavyābhyaḥ
Ablativeḍayitavyāyāḥ ḍayitavyābhyām ḍayitavyābhyaḥ
Genitiveḍayitavyāyāḥ ḍayitavyayoḥ ḍayitavyānām
Locativeḍayitavyāyām ḍayitavyayoḥ ḍayitavyāsu

Adverb -ḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria