Declension table of ?ḍayitavya

Deva

NeuterSingularDualPlural
Nominativeḍayitavyam ḍayitavye ḍayitavyāni
Vocativeḍayitavya ḍayitavye ḍayitavyāni
Accusativeḍayitavyam ḍayitavye ḍayitavyāni
Instrumentalḍayitavyena ḍayitavyābhyām ḍayitavyaiḥ
Dativeḍayitavyāya ḍayitavyābhyām ḍayitavyebhyaḥ
Ablativeḍayitavyāt ḍayitavyābhyām ḍayitavyebhyaḥ
Genitiveḍayitavyasya ḍayitavyayoḥ ḍayitavyānām
Locativeḍayitavye ḍayitavyayoḥ ḍayitavyeṣu

Compound ḍayitavya -

Adverb -ḍayitavyam -ḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria