Declension table of ?ḍayitavya

Deva

MasculineSingularDualPlural
Nominativeḍayitavyaḥ ḍayitavyau ḍayitavyāḥ
Vocativeḍayitavya ḍayitavyau ḍayitavyāḥ
Accusativeḍayitavyam ḍayitavyau ḍayitavyān
Instrumentalḍayitavyena ḍayitavyābhyām ḍayitavyaiḥ ḍayitavyebhiḥ
Dativeḍayitavyāya ḍayitavyābhyām ḍayitavyebhyaḥ
Ablativeḍayitavyāt ḍayitavyābhyām ḍayitavyebhyaḥ
Genitiveḍayitavyasya ḍayitavyayoḥ ḍayitavyānām
Locativeḍayitavye ḍayitavyayoḥ ḍayitavyeṣu

Compound ḍayitavya -

Adverb -ḍayitavyam -ḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria