Declension table of ?ḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍayiṣyamāṇā ḍayiṣyamāṇe ḍayiṣyamāṇāḥ
Vocativeḍayiṣyamāṇe ḍayiṣyamāṇe ḍayiṣyamāṇāḥ
Accusativeḍayiṣyamāṇām ḍayiṣyamāṇe ḍayiṣyamāṇāḥ
Instrumentalḍayiṣyamāṇayā ḍayiṣyamāṇābhyām ḍayiṣyamāṇābhiḥ
Dativeḍayiṣyamāṇāyai ḍayiṣyamāṇābhyām ḍayiṣyamāṇābhyaḥ
Ablativeḍayiṣyamāṇāyāḥ ḍayiṣyamāṇābhyām ḍayiṣyamāṇābhyaḥ
Genitiveḍayiṣyamāṇāyāḥ ḍayiṣyamāṇayoḥ ḍayiṣyamāṇānām
Locativeḍayiṣyamāṇāyām ḍayiṣyamāṇayoḥ ḍayiṣyamāṇāsu

Adverb -ḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria