Declension table of ?ḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍayiṣyamāṇam ḍayiṣyamāṇe ḍayiṣyamāṇāni
Vocativeḍayiṣyamāṇa ḍayiṣyamāṇe ḍayiṣyamāṇāni
Accusativeḍayiṣyamāṇam ḍayiṣyamāṇe ḍayiṣyamāṇāni
Instrumentalḍayiṣyamāṇena ḍayiṣyamāṇābhyām ḍayiṣyamāṇaiḥ
Dativeḍayiṣyamāṇāya ḍayiṣyamāṇābhyām ḍayiṣyamāṇebhyaḥ
Ablativeḍayiṣyamāṇāt ḍayiṣyamāṇābhyām ḍayiṣyamāṇebhyaḥ
Genitiveḍayiṣyamāṇasya ḍayiṣyamāṇayoḥ ḍayiṣyamāṇānām
Locativeḍayiṣyamāṇe ḍayiṣyamāṇayoḥ ḍayiṣyamāṇeṣu

Compound ḍayiṣyamāṇa -

Adverb -ḍayiṣyamāṇam -ḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria