Declension table of ?ḍayanīya

Deva

MasculineSingularDualPlural
Nominativeḍayanīyaḥ ḍayanīyau ḍayanīyāḥ
Vocativeḍayanīya ḍayanīyau ḍayanīyāḥ
Accusativeḍayanīyam ḍayanīyau ḍayanīyān
Instrumentalḍayanīyena ḍayanīyābhyām ḍayanīyaiḥ ḍayanīyebhiḥ
Dativeḍayanīyāya ḍayanīyābhyām ḍayanīyebhyaḥ
Ablativeḍayanīyāt ḍayanīyābhyām ḍayanīyebhyaḥ
Genitiveḍayanīyasya ḍayanīyayoḥ ḍayanīyānām
Locativeḍayanīye ḍayanīyayoḥ ḍayanīyeṣu

Compound ḍayanīya -

Adverb -ḍayanīyam -ḍayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria