Declension table of ?ḍayamāna

Deva

NeuterSingularDualPlural
Nominativeḍayamānam ḍayamāne ḍayamānāni
Vocativeḍayamāna ḍayamāne ḍayamānāni
Accusativeḍayamānam ḍayamāne ḍayamānāni
Instrumentalḍayamānena ḍayamānābhyām ḍayamānaiḥ
Dativeḍayamānāya ḍayamānābhyām ḍayamānebhyaḥ
Ablativeḍayamānāt ḍayamānābhyām ḍayamānebhyaḥ
Genitiveḍayamānasya ḍayamānayoḥ ḍayamānānām
Locativeḍayamāne ḍayamānayoḥ ḍayamāneṣu

Compound ḍayamāna -

Adverb -ḍayamānam -ḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria