Declension table of ?ḍayamāna

Deva

MasculineSingularDualPlural
Nominativeḍayamānaḥ ḍayamānau ḍayamānāḥ
Vocativeḍayamāna ḍayamānau ḍayamānāḥ
Accusativeḍayamānam ḍayamānau ḍayamānān
Instrumentalḍayamānena ḍayamānābhyām ḍayamānaiḥ ḍayamānebhiḥ
Dativeḍayamānāya ḍayamānābhyām ḍayamānebhyaḥ
Ablativeḍayamānāt ḍayamānābhyām ḍayamānebhyaḥ
Genitiveḍayamānasya ḍayamānayoḥ ḍayamānānām
Locativeḍayamāne ḍayamānayoḥ ḍayamāneṣu

Compound ḍayamāna -

Adverb -ḍayamānam -ḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria