Declension table of ?ḍapayat

Deva

MasculineSingularDualPlural
Nominativeḍapayan ḍapayantau ḍapayantaḥ
Vocativeḍapayan ḍapayantau ḍapayantaḥ
Accusativeḍapayantam ḍapayantau ḍapayataḥ
Instrumentalḍapayatā ḍapayadbhyām ḍapayadbhiḥ
Dativeḍapayate ḍapayadbhyām ḍapayadbhyaḥ
Ablativeḍapayataḥ ḍapayadbhyām ḍapayadbhyaḥ
Genitiveḍapayataḥ ḍapayatoḥ ḍapayatām
Locativeḍapayati ḍapayatoḥ ḍapayatsu

Compound ḍapayat -

Adverb -ḍapayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria