सुबन्तावली ?डपयमान

Roma

पुमान्एकद्विबहु
प्रथमाडपयमानः डपयमानौ डपयमानाः
सम्बोधनम्डपयमान डपयमानौ डपयमानाः
द्वितीयाडपयमानम् डपयमानौ डपयमानान्
तृतीयाडपयमानेन डपयमानाभ्याम् डपयमानैः डपयमानेभिः
चतुर्थीडपयमानाय डपयमानाभ्याम् डपयमानेभ्यः
पञ्चमीडपयमानात् डपयमानाभ्याम् डपयमानेभ्यः
षष्ठीडपयमानस्य डपयमानयोः डपयमानानाम्
सप्तमीडपयमाने डपयमानयोः डपयमानेषु

समास डपयमान

अव्यय ॰डपयमानम् ॰डपयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria