Declension table of ?ḍambyamāna

Deva

MasculineSingularDualPlural
Nominativeḍambyamānaḥ ḍambyamānau ḍambyamānāḥ
Vocativeḍambyamāna ḍambyamānau ḍambyamānāḥ
Accusativeḍambyamānam ḍambyamānau ḍambyamānān
Instrumentalḍambyamānena ḍambyamānābhyām ḍambyamānaiḥ ḍambyamānebhiḥ
Dativeḍambyamānāya ḍambyamānābhyām ḍambyamānebhyaḥ
Ablativeḍambyamānāt ḍambyamānābhyām ḍambyamānebhyaḥ
Genitiveḍambyamānasya ḍambyamānayoḥ ḍambyamānānām
Locativeḍambyamāne ḍambyamānayoḥ ḍambyamāneṣu

Compound ḍambyamāna -

Adverb -ḍambyamānam -ḍambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria