Declension table of ?ḍambya

Deva

MasculineSingularDualPlural
Nominativeḍambyaḥ ḍambyau ḍambyāḥ
Vocativeḍambya ḍambyau ḍambyāḥ
Accusativeḍambyam ḍambyau ḍambyān
Instrumentalḍambyena ḍambyābhyām ḍambyaiḥ ḍambyebhiḥ
Dativeḍambyāya ḍambyābhyām ḍambyebhyaḥ
Ablativeḍambyāt ḍambyābhyām ḍambyebhyaḥ
Genitiveḍambyasya ḍambyayoḥ ḍambyānām
Locativeḍambye ḍambyayoḥ ḍambyeṣu

Compound ḍambya -

Adverb -ḍambyam -ḍambyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria