Declension table of ?ḍambitavyā

Deva

FeminineSingularDualPlural
Nominativeḍambitavyā ḍambitavye ḍambitavyāḥ
Vocativeḍambitavye ḍambitavye ḍambitavyāḥ
Accusativeḍambitavyām ḍambitavye ḍambitavyāḥ
Instrumentalḍambitavyayā ḍambitavyābhyām ḍambitavyābhiḥ
Dativeḍambitavyāyai ḍambitavyābhyām ḍambitavyābhyaḥ
Ablativeḍambitavyāyāḥ ḍambitavyābhyām ḍambitavyābhyaḥ
Genitiveḍambitavyāyāḥ ḍambitavyayoḥ ḍambitavyānām
Locativeḍambitavyāyām ḍambitavyayoḥ ḍambitavyāsu

Adverb -ḍambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria