Declension table of ?ḍambitavya

Deva

MasculineSingularDualPlural
Nominativeḍambitavyaḥ ḍambitavyau ḍambitavyāḥ
Vocativeḍambitavya ḍambitavyau ḍambitavyāḥ
Accusativeḍambitavyam ḍambitavyau ḍambitavyān
Instrumentalḍambitavyena ḍambitavyābhyām ḍambitavyaiḥ ḍambitavyebhiḥ
Dativeḍambitavyāya ḍambitavyābhyām ḍambitavyebhyaḥ
Ablativeḍambitavyāt ḍambitavyābhyām ḍambitavyebhyaḥ
Genitiveḍambitavyasya ḍambitavyayoḥ ḍambitavyānām
Locativeḍambitavye ḍambitavyayoḥ ḍambitavyeṣu

Compound ḍambitavya -

Adverb -ḍambitavyam -ḍambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria