Declension table of ?ḍambitavat

Deva

MasculineSingularDualPlural
Nominativeḍambitavān ḍambitavantau ḍambitavantaḥ
Vocativeḍambitavan ḍambitavantau ḍambitavantaḥ
Accusativeḍambitavantam ḍambitavantau ḍambitavataḥ
Instrumentalḍambitavatā ḍambitavadbhyām ḍambitavadbhiḥ
Dativeḍambitavate ḍambitavadbhyām ḍambitavadbhyaḥ
Ablativeḍambitavataḥ ḍambitavadbhyām ḍambitavadbhyaḥ
Genitiveḍambitavataḥ ḍambitavatoḥ ḍambitavatām
Locativeḍambitavati ḍambitavatoḥ ḍambitavatsu

Compound ḍambitavat -

Adverb -ḍambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria