Declension table of ?ḍambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍambiṣyamāṇam ḍambiṣyamāṇe ḍambiṣyamāṇāni
Vocativeḍambiṣyamāṇa ḍambiṣyamāṇe ḍambiṣyamāṇāni
Accusativeḍambiṣyamāṇam ḍambiṣyamāṇe ḍambiṣyamāṇāni
Instrumentalḍambiṣyamāṇena ḍambiṣyamāṇābhyām ḍambiṣyamāṇaiḥ
Dativeḍambiṣyamāṇāya ḍambiṣyamāṇābhyām ḍambiṣyamāṇebhyaḥ
Ablativeḍambiṣyamāṇāt ḍambiṣyamāṇābhyām ḍambiṣyamāṇebhyaḥ
Genitiveḍambiṣyamāṇasya ḍambiṣyamāṇayoḥ ḍambiṣyamāṇānām
Locativeḍambiṣyamāṇe ḍambiṣyamāṇayoḥ ḍambiṣyamāṇeṣu

Compound ḍambiṣyamāṇa -

Adverb -ḍambiṣyamāṇam -ḍambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria