Declension table of ?ḍambhyamānā

Deva

FeminineSingularDualPlural
Nominativeḍambhyamānā ḍambhyamāne ḍambhyamānāḥ
Vocativeḍambhyamāne ḍambhyamāne ḍambhyamānāḥ
Accusativeḍambhyamānām ḍambhyamāne ḍambhyamānāḥ
Instrumentalḍambhyamānayā ḍambhyamānābhyām ḍambhyamānābhiḥ
Dativeḍambhyamānāyai ḍambhyamānābhyām ḍambhyamānābhyaḥ
Ablativeḍambhyamānāyāḥ ḍambhyamānābhyām ḍambhyamānābhyaḥ
Genitiveḍambhyamānāyāḥ ḍambhyamānayoḥ ḍambhyamānānām
Locativeḍambhyamānāyām ḍambhyamānayoḥ ḍambhyamānāsu

Adverb -ḍambhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria