Declension table of ?ḍambhya

Deva

NeuterSingularDualPlural
Nominativeḍambhyam ḍambhye ḍambhyāni
Vocativeḍambhya ḍambhye ḍambhyāni
Accusativeḍambhyam ḍambhye ḍambhyāni
Instrumentalḍambhyena ḍambhyābhyām ḍambhyaiḥ
Dativeḍambhyāya ḍambhyābhyām ḍambhyebhyaḥ
Ablativeḍambhyāt ḍambhyābhyām ḍambhyebhyaḥ
Genitiveḍambhyasya ḍambhyayoḥ ḍambhyānām
Locativeḍambhye ḍambhyayoḥ ḍambhyeṣu

Compound ḍambhya -

Adverb -ḍambhyam -ḍambhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria