Declension table of ?ḍambhya

Deva

MasculineSingularDualPlural
Nominativeḍambhyaḥ ḍambhyau ḍambhyāḥ
Vocativeḍambhya ḍambhyau ḍambhyāḥ
Accusativeḍambhyam ḍambhyau ḍambhyān
Instrumentalḍambhyena ḍambhyābhyām ḍambhyaiḥ ḍambhyebhiḥ
Dativeḍambhyāya ḍambhyābhyām ḍambhyebhyaḥ
Ablativeḍambhyāt ḍambhyābhyām ḍambhyebhyaḥ
Genitiveḍambhyasya ḍambhyayoḥ ḍambhyānām
Locativeḍambhye ḍambhyayoḥ ḍambhyeṣu

Compound ḍambhya -

Adverb -ḍambhyam -ḍambhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria