Declension table of ?ḍambhitā

Deva

FeminineSingularDualPlural
Nominativeḍambhitā ḍambhite ḍambhitāḥ
Vocativeḍambhite ḍambhite ḍambhitāḥ
Accusativeḍambhitām ḍambhite ḍambhitāḥ
Instrumentalḍambhitayā ḍambhitābhyām ḍambhitābhiḥ
Dativeḍambhitāyai ḍambhitābhyām ḍambhitābhyaḥ
Ablativeḍambhitāyāḥ ḍambhitābhyām ḍambhitābhyaḥ
Genitiveḍambhitāyāḥ ḍambhitayoḥ ḍambhitānām
Locativeḍambhitāyām ḍambhitayoḥ ḍambhitāsu

Adverb -ḍambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria