Declension table of ?ḍambhita

Deva

NeuterSingularDualPlural
Nominativeḍambhitam ḍambhite ḍambhitāni
Vocativeḍambhita ḍambhite ḍambhitāni
Accusativeḍambhitam ḍambhite ḍambhitāni
Instrumentalḍambhitena ḍambhitābhyām ḍambhitaiḥ
Dativeḍambhitāya ḍambhitābhyām ḍambhitebhyaḥ
Ablativeḍambhitāt ḍambhitābhyām ḍambhitebhyaḥ
Genitiveḍambhitasya ḍambhitayoḥ ḍambhitānām
Locativeḍambhite ḍambhitayoḥ ḍambhiteṣu

Compound ḍambhita -

Adverb -ḍambhitam -ḍambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria