Declension table of ?ḍambhita

Deva

MasculineSingularDualPlural
Nominativeḍambhitaḥ ḍambhitau ḍambhitāḥ
Vocativeḍambhita ḍambhitau ḍambhitāḥ
Accusativeḍambhitam ḍambhitau ḍambhitān
Instrumentalḍambhitena ḍambhitābhyām ḍambhitaiḥ ḍambhitebhiḥ
Dativeḍambhitāya ḍambhitābhyām ḍambhitebhyaḥ
Ablativeḍambhitāt ḍambhitābhyām ḍambhitebhyaḥ
Genitiveḍambhitasya ḍambhitayoḥ ḍambhitānām
Locativeḍambhite ḍambhitayoḥ ḍambhiteṣu

Compound ḍambhita -

Adverb -ḍambhitam -ḍambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria