Declension table of ?ḍambhayitavya

Deva

MasculineSingularDualPlural
Nominativeḍambhayitavyaḥ ḍambhayitavyau ḍambhayitavyāḥ
Vocativeḍambhayitavya ḍambhayitavyau ḍambhayitavyāḥ
Accusativeḍambhayitavyam ḍambhayitavyau ḍambhayitavyān
Instrumentalḍambhayitavyena ḍambhayitavyābhyām ḍambhayitavyaiḥ ḍambhayitavyebhiḥ
Dativeḍambhayitavyāya ḍambhayitavyābhyām ḍambhayitavyebhyaḥ
Ablativeḍambhayitavyāt ḍambhayitavyābhyām ḍambhayitavyebhyaḥ
Genitiveḍambhayitavyasya ḍambhayitavyayoḥ ḍambhayitavyānām
Locativeḍambhayitavye ḍambhayitavyayoḥ ḍambhayitavyeṣu

Compound ḍambhayitavya -

Adverb -ḍambhayitavyam -ḍambhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria