सुबन्तावली ?डम्भयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाडम्भयिष्यन्ती डम्भयिष्यन्त्यौ डम्भयिष्यन्त्यः
सम्बोधनम्डम्भयिष्यन्ति डम्भयिष्यन्त्यौ डम्भयिष्यन्त्यः
द्वितीयाडम्भयिष्यन्तीम् डम्भयिष्यन्त्यौ डम्भयिष्यन्तीः
तृतीयाडम्भयिष्यन्त्या डम्भयिष्यन्तीभ्याम् डम्भयिष्यन्तीभिः
चतुर्थीडम्भयिष्यन्त्यै डम्भयिष्यन्तीभ्याम् डम्भयिष्यन्तीभ्यः
पञ्चमीडम्भयिष्यन्त्याः डम्भयिष्यन्तीभ्याम् डम्भयिष्यन्तीभ्यः
षष्ठीडम्भयिष्यन्त्याः डम्भयिष्यन्त्योः डम्भयिष्यन्तीनाम्
सप्तमीडम्भयिष्यन्त्याम् डम्भयिष्यन्त्योः डम्भयिष्यन्तीषु

समास डम्भयिष्यन्ति डम्भयिष्यन्ती

अव्यय ॰डम्भयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria