Declension table of ?ḍambhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍambhayiṣyamāṇā ḍambhayiṣyamāṇe ḍambhayiṣyamāṇāḥ
Vocativeḍambhayiṣyamāṇe ḍambhayiṣyamāṇe ḍambhayiṣyamāṇāḥ
Accusativeḍambhayiṣyamāṇām ḍambhayiṣyamāṇe ḍambhayiṣyamāṇāḥ
Instrumentalḍambhayiṣyamāṇayā ḍambhayiṣyamāṇābhyām ḍambhayiṣyamāṇābhiḥ
Dativeḍambhayiṣyamāṇāyai ḍambhayiṣyamāṇābhyām ḍambhayiṣyamāṇābhyaḥ
Ablativeḍambhayiṣyamāṇāyāḥ ḍambhayiṣyamāṇābhyām ḍambhayiṣyamāṇābhyaḥ
Genitiveḍambhayiṣyamāṇāyāḥ ḍambhayiṣyamāṇayoḥ ḍambhayiṣyamāṇānām
Locativeḍambhayiṣyamāṇāyām ḍambhayiṣyamāṇayoḥ ḍambhayiṣyamāṇāsu

Adverb -ḍambhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria