सुबन्तावली ?डम्भयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाडम्भयिष्यमाणः डम्भयिष्यमाणौ डम्भयिष्यमाणाः
सम्बोधनम्डम्भयिष्यमाण डम्भयिष्यमाणौ डम्भयिष्यमाणाः
द्वितीयाडम्भयिष्यमाणम् डम्भयिष्यमाणौ डम्भयिष्यमाणान्
तृतीयाडम्भयिष्यमाणेन डम्भयिष्यमाणाभ्याम् डम्भयिष्यमाणैः डम्भयिष्यमाणेभिः
चतुर्थीडम्भयिष्यमाणाय डम्भयिष्यमाणाभ्याम् डम्भयिष्यमाणेभ्यः
पञ्चमीडम्भयिष्यमाणात् डम्भयिष्यमाणाभ्याम् डम्भयिष्यमाणेभ्यः
षष्ठीडम्भयिष्यमाणस्य डम्भयिष्यमाणयोः डम्भयिष्यमाणानाम्
सप्तमीडम्भयिष्यमाणे डम्भयिष्यमाणयोः डम्भयिष्यमाणेषु

समास डम्भयिष्यमाण

अव्यय ॰डम्भयिष्यमाणम् ॰डम्भयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria