Declension table of ?ḍambhayamānā

Deva

FeminineSingularDualPlural
Nominativeḍambhayamānā ḍambhayamāne ḍambhayamānāḥ
Vocativeḍambhayamāne ḍambhayamāne ḍambhayamānāḥ
Accusativeḍambhayamānām ḍambhayamāne ḍambhayamānāḥ
Instrumentalḍambhayamānayā ḍambhayamānābhyām ḍambhayamānābhiḥ
Dativeḍambhayamānāyai ḍambhayamānābhyām ḍambhayamānābhyaḥ
Ablativeḍambhayamānāyāḥ ḍambhayamānābhyām ḍambhayamānābhyaḥ
Genitiveḍambhayamānāyāḥ ḍambhayamānayoḥ ḍambhayamānānām
Locativeḍambhayamānāyām ḍambhayamānayoḥ ḍambhayamānāsu

Adverb -ḍambhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria