Declension table of ?ḍambhayamāna

Deva

MasculineSingularDualPlural
Nominativeḍambhayamānaḥ ḍambhayamānau ḍambhayamānāḥ
Vocativeḍambhayamāna ḍambhayamānau ḍambhayamānāḥ
Accusativeḍambhayamānam ḍambhayamānau ḍambhayamānān
Instrumentalḍambhayamānena ḍambhayamānābhyām ḍambhayamānaiḥ ḍambhayamānebhiḥ
Dativeḍambhayamānāya ḍambhayamānābhyām ḍambhayamānebhyaḥ
Ablativeḍambhayamānāt ḍambhayamānābhyām ḍambhayamānebhyaḥ
Genitiveḍambhayamānasya ḍambhayamānayoḥ ḍambhayamānānām
Locativeḍambhayamāne ḍambhayamānayoḥ ḍambhayamāneṣu

Compound ḍambhayamāna -

Adverb -ḍambhayamānam -ḍambhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria