Declension table of ?ḍambhanīyā

Deva

FeminineSingularDualPlural
Nominativeḍambhanīyā ḍambhanīye ḍambhanīyāḥ
Vocativeḍambhanīye ḍambhanīye ḍambhanīyāḥ
Accusativeḍambhanīyām ḍambhanīye ḍambhanīyāḥ
Instrumentalḍambhanīyayā ḍambhanīyābhyām ḍambhanīyābhiḥ
Dativeḍambhanīyāyai ḍambhanīyābhyām ḍambhanīyābhyaḥ
Ablativeḍambhanīyāyāḥ ḍambhanīyābhyām ḍambhanīyābhyaḥ
Genitiveḍambhanīyāyāḥ ḍambhanīyayoḥ ḍambhanīyānām
Locativeḍambhanīyāyām ḍambhanīyayoḥ ḍambhanīyāsu

Adverb -ḍambhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria