Declension table of ?ḍambhanīya

Deva

NeuterSingularDualPlural
Nominativeḍambhanīyam ḍambhanīye ḍambhanīyāni
Vocativeḍambhanīya ḍambhanīye ḍambhanīyāni
Accusativeḍambhanīyam ḍambhanīye ḍambhanīyāni
Instrumentalḍambhanīyena ḍambhanīyābhyām ḍambhanīyaiḥ
Dativeḍambhanīyāya ḍambhanīyābhyām ḍambhanīyebhyaḥ
Ablativeḍambhanīyāt ḍambhanīyābhyām ḍambhanīyebhyaḥ
Genitiveḍambhanīyasya ḍambhanīyayoḥ ḍambhanīyānām
Locativeḍambhanīye ḍambhanīyayoḥ ḍambhanīyeṣu

Compound ḍambhanīya -

Adverb -ḍambhanīyam -ḍambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria