Declension table of ?ḍambhanīya

Deva

MasculineSingularDualPlural
Nominativeḍambhanīyaḥ ḍambhanīyau ḍambhanīyāḥ
Vocativeḍambhanīya ḍambhanīyau ḍambhanīyāḥ
Accusativeḍambhanīyam ḍambhanīyau ḍambhanīyān
Instrumentalḍambhanīyena ḍambhanīyābhyām ḍambhanīyaiḥ ḍambhanīyebhiḥ
Dativeḍambhanīyāya ḍambhanīyābhyām ḍambhanīyebhyaḥ
Ablativeḍambhanīyāt ḍambhanīyābhyām ḍambhanīyebhyaḥ
Genitiveḍambhanīyasya ḍambhanīyayoḥ ḍambhanīyānām
Locativeḍambhanīye ḍambhanīyayoḥ ḍambhanīyeṣu

Compound ḍambhanīya -

Adverb -ḍambhanīyam -ḍambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria