Declension table of ?ḍambha

Deva

MasculineSingularDualPlural
Nominativeḍambhaḥ ḍambhau ḍambhāḥ
Vocativeḍambha ḍambhau ḍambhāḥ
Accusativeḍambham ḍambhau ḍambhān
Instrumentalḍambhena ḍambhābhyām ḍambhaiḥ ḍambhebhiḥ
Dativeḍambhāya ḍambhābhyām ḍambhebhyaḥ
Ablativeḍambhāt ḍambhābhyām ḍambhebhyaḥ
Genitiveḍambhasya ḍambhayoḥ ḍambhānām
Locativeḍambhe ḍambhayoḥ ḍambheṣu

Compound ḍambha -

Adverb -ḍambham -ḍambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria