Declension table of ?ḍambayitavyā

Deva

FeminineSingularDualPlural
Nominativeḍambayitavyā ḍambayitavye ḍambayitavyāḥ
Vocativeḍambayitavye ḍambayitavye ḍambayitavyāḥ
Accusativeḍambayitavyām ḍambayitavye ḍambayitavyāḥ
Instrumentalḍambayitavyayā ḍambayitavyābhyām ḍambayitavyābhiḥ
Dativeḍambayitavyāyai ḍambayitavyābhyām ḍambayitavyābhyaḥ
Ablativeḍambayitavyāyāḥ ḍambayitavyābhyām ḍambayitavyābhyaḥ
Genitiveḍambayitavyāyāḥ ḍambayitavyayoḥ ḍambayitavyānām
Locativeḍambayitavyāyām ḍambayitavyayoḥ ḍambayitavyāsu

Adverb -ḍambayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria